Samājasādhanavyavastholi

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

Samājasādhanavyavastholi

 

namo vajrasatvāya||

 

vajrasatvaṃ namaskṛty

trivajrābhedyavigrahaṃ|

samājasādhanāṅgasya

vyavastholir niga[?] dyate||

 

prathamaṃ tāvad

abhāvetyādi-

gāthām uccārya

sthāva|| ||rādipadārthān

śūnyatāyāṃ praveśayet|

tatrākāśadhātumadhyasthaṃ

bhāvayed vāyumaṇḍalam

ity ādinā

maṇḍalacatuṣṭayena

bhūbhāgan niṣpādya

tadupari bhrūṃkāreṇa kūṭāgāra[]|

 

tatrākṣobhyetyādi

samastadevatācakraṃ vinyased

ity adhimokṣyaḥ||

 

(1)

 

tato

yogānuyogā-

tiyoga-

mahāyogāḥ krameṇa

mahāvajradharam

ātmānaṃ niṣpādya

dvayendri[yasamāpattyā]

[māṇḍaleyadevatāṃ] utsṛjya

japan bhāvanāṃ ca kṛtvā

visarjjayed iti||

nyāśa(sic)deśanā śūcitā(sic) syāt||

 

idānīm

vyavastholis tṛtīyo-

padeśam āha|

yadā'smin loke

gatisamvarttanīprāpte

traidhātuka ekas satvo[']pi

nāvaśiṣṭo bhavati|

bhājanalokamātram avatiṣṭhate|

tadā kramakrameṇa

(2)

 

saptasūryāṇāṃ raśmayaḥ

prādurbhūya

traidhātukaṃ dagdhvā

ākāśamayaṃ kurvvanti||

 

imam artham utpattikramabhāvakaḥ|

abhāveti

gāthām

uc[c]āryālambayati|

 

punaḥ pratītyasamutpāda-

prabandhabalān

mandamandā vāyavaḥ syandante|

tatas te vāyavo varddhamānā

ṣoḍaśalakṣayojanodvedhaṃ

pariṇāhenāsaṃkhyam vāyumaṇḍalam

ākāśopari nivarttayanti|

tasmin vāyumaṇḍale

meghā sambhūyākṣamātrābhir

dhārābhir varṣayanti|

tad bhavaty apāṃ

ma [ma]ṇḍa[la]ṃ|

tasya pramāṇaṃ

 

(3)

 

yojanānām ekādaśalakṣam

udvedho viṃśatiś ca sahasrāṇi|

 

tāś ca punar āpo vāyubhir

āvarttyamānāḥ kāṃcanamayī

mahī bhavaty apām upariṣṭhāt|

tasyāḥ pramāṇaṃ trayo lakṣā

udvedhās sahasrāṇi ca viṃśatiḥ

 

agnimaṇḍalas tu

tad antarbhūta eva|

ayaṃ sanniveśotpādo

yoginām

ākāśadhātumadhyasthaṃ

bhāvayed vāyumaṇḍalam

ity ādinā

caturmaṇḍalakrameṇa

bhūbhāgāvalambanaṃ|

 

evaṃ satvānāṃ

karmaprabhāvasambhūtair

vāyubhis saṃhṛtya

suvarṇṇādayo rāśī

kriyante| sumervādayaḥ parvatā

 

(4)

 

devavimānāni

dvīpāś cakravāḍaparyantā

vṛkṣagulmalatādayaś ca

saṃbhavanti|

iyatāś ca[ ]

bhavotpattikrama-

bhāvakānāṃ

 

śūnyatābhāvanālakṣaṇapūrvakaṃ

caturmaṇḍalakrameṇa

bhūbhāgan niṣpādya

tad upa[ri] kūṭāgāraṃ

niṣpādayed ity uktaṃ bhavati|

 

tato vijñānādhipatir

mahāvajradharaḥ

satvajanakaḥ|

bhājanalokān niṣpādya

satvalokaṃ

nirmiṇoti|

ālayaniṣpattipūrvikā

trivajrotpattibhāvanā karttavyeti

vacanāt|

 

tatra catasroyonayaḥ|

 

(5)

 

tatra aṇḍajā

jarāyujā

saṃsvedajā

upapādukā iti|

yonir nāma jātiḥ|

aṇḍajā yoniḥ katamā

ye satvā aṇḍebhyo jāyante

 

tadyathā

hansakrauñcamayūra-

śukasārikā(sic)dayaḥ|

 

jarāyujāyoniḥ katamā

ye satvā jarāyor jāyante|

tadyathā

hastyaśva[go]mahiṣā-

kharavarāhamanuṣyādayaḥ|

 

saṃsvedajā yoniḥ katamā|

ye satvā bhūtasa[]svedajas

 

tadyathā

kṛmikīṭapataṅga-

 

(6)

 

maśakādayaḥ [|]

 

upapādukā yoniḥ katamā|

ye satvā

avikalā

ahīnendriyāḥ

sarvāgapratyaṅgopetāḥ

sakṛd upajāyante|

tadyathā

devanārakāntarābhava-

prāthamakalpikādayaḥ|

 

atrāha dvīpatraye[']pi manuṣyāḥ

prativasanti kim arthaṃ

caramabhavikā

bodhisatvā mahāsatvās

tuṣitavarabhuvanāt

tatra nāvataranti|

avaśyam evātra jambudvīpe

avatīrya manuṣyāṇāṃ

dharman deśayanti|

kāraṇam atra nirdeśatu

bhagavān vajraguruḥ śāstā|

 

(7)

 

vajragurur āha|

pūrvavidehe|

aparagodānīye|

uttarakurau manuṣyā

mahābhogasamvarttanīyāḥ|

kin tu dhandhā jaḍā

avivekacāriṇaḥ|

 

ayaṃ tu jambudvīpakarmabhūmiḥ|

tena sukṛtaduḥkṛtānāṃ

uttamamadhyamādhamānāṃ

satvānāṃ karmaphala-

vipāko'tra dṛśyate|

 

tathāpy atra jambudvīpe manuṣyāḥ

śaṭha kapaṭamada-

mātsaryaduṣṭāśayā

jarāvyādhiparipīḍitāḥ|

 

kintu dyotitajñās

tīkṣṇendriyāḥ| paṭujātīyāḥ|

tena bodhisatvā

 

(8)

 

jambudvīpe [ ]

janapadeṣūpapadya

dharman deśayanti|

 

ata āha|

manuṣyalābhaḥ prathaman nidhānaṃ|

niṣkrāntalābho dvitīyan nidhānaṃ|

pravrajyalābhas tṛtīyaṃ nidhānaṃ|

samādhilābhaś [ ca] caturtha nidhānaṃ

iti|

asādhāraṇaguhya-

mahāyogatantre [']py āha|

atītānāgatapratyutpanna

 [sarva]buddhā manuṣyātmabhāve

sthitvā

sarvajñasiddhipadaṃ

āpnuvantīti|

 

ataḥ kāraṇān manuṣyāṇām

utpattikramo nirdiśyate|

 

prāthamikakalpikā manuṣyās

sarvabuddhaguṇālaṃkṛta

rūpiṇo manomayāḥ|

 

(9)

 

sarvāṅgapratyaṅgopetā

avikalā

ahīnendriyāḥ|

śubhavarṇṇakāyinaḥ svayamprabhā

ākāśagāminā

dīrghāyuṣaḥ

prītyāhārā jñānamūrttayas

te māyopamasamādhiṃ

na prajānanti|

aprajānanto'nādikālān

ajñānavāsanāprabandhabalāt

krameṇa svacittodbhūtaiḥ

karmakleśair

abhibhūyante

 

tatas te manomayakāyam

avahāya kleśaprabandhānukrameṇa

prākṛtamanuṣyātmabhāvaṃ

parigṛhṇanti

 

evaṃ svacittavakraḥ

kalyāṇamitravirahitaḥ|

svasvabhāvaṃ na jñātvā

satvanikāyāc cyutvā cyutvā

 

(10)

 

yāvad āyanti sāmagrīn na labhate

tāvat saptāhan

antarābhave tiṣṭhatīti

niścayam āha|

 

antarābhavasya kiṃ lakṣaṇam

āha maraṇabhavasya|

utpattibhavasya cāntare

ya ātmabhāvo [']bhinirvarttate|

deśāntaropapattisaṃprāptaye so

'ntarābhava ity ucyate|

 

sa tu paṭvindriyo bhavati|

yathā caramabhaviko

bodhisatvaḥ saṃpūrṇṇayauvanaḥ

sarva [jña] lakṣaṇānuvyañjanaś ca

tathaivāntarābhavastho'pi

mātuḥ kukṣau praviśet|

 

koṭīśatam cāsya dīpikānām

ābhāsate|

 

yathoktaṃ

bhadrapāliparipṛcchāsūtre|

 

(11)

 

sa ca sopabhūtapuruṣaḥ

prahitvā

divyāṃ smṛtiṃ pratilabhate|

ṣaṭkāmāvacarān devān

paśyati|

ṣoḍaśamahānirayān paśyati|

sa ca samakaracaraṇam

ātmabhāvaṃ paśyati|

evaṃ ca prajānāti|

idānīn taṃ madīyaṃ kalevaram iti|

 

ya [ ?? ]thoktaṃ

kośakārikāyāṃ|

 

sa jātiśuddhadivyākṣa

dṛśyaḥ karmarddhivegavān|

sakalāṣo'pratighavān

anivarttyas sa gandhabhug

iti||

 

anenotpattikrama-

bhāvakānāṃ

yogānuyogakrameṇa

niṣpannadevatāmūrttir deśayati|

 

(12)

 

yathā caramabhaviko

bodhisatvo mahāsatvas

saṃbhogakāyena manuṣyāṇām

arthaḥ kartun na śakyata iti kṛtvā

skandhadhātvāyatanā-

nupraveśena

nirmāṇakāyagrahaṇārtham

garbbhāvakrāntim upadarśayati|

tathā'ntarābhavastho'pi

saptāhātyajenā nādi-

svavikalpavāsanāprabandho-

dbhūtakarmaṇā saṃcodite saty

utpattiṃ gṛhṇāty anena krameṇa|

tatrāyaṃ kramaḥ|

prāthamakalpikānāṃ manuṣyāṇāṃ|

amṛtam āhāramāṇānāṃ yāvat

kavaḍīkārāhāra paryante

kharatvaṃ gurutvaṃ kāye[']vakrāntaṃ|

prabhā'ntarhitā|

 

tato'ndhakāre(sic) utpanne

sūryācandramasau loke

prādurbhūtau|

 

(13)

 

tata[] prajñopāyavibhāga-

darśanārthaṃ teṣāṃ

strīpuruṣendriye prādurbhūte

saṃsthānaṃ ca bhinnan teṣām

anyonyaṃ paśyatāṃ pūrvābhyāsavaśād

anyonyarāgacittam utpannaṃ|

 

yato vipratipannāḥ| tad

ārabhya strīpuruṣa iti saṃjñāntaram

adyāpi loke pravarttate|

 

tatas sa [?] gandharvasatvas

trayāṇāṃ sthānānāṃ

saṃmukhībhāvān mātuḥ kukṣau [sa]

garbbhasyāvakrānto bhavati|

mātā kalyā bhavati ṛtumatī|

mātāpitarau raktau bhavataḥ|

 

tatas tayor anyonyam anurāgaṇa-

vajrādhiṣṭhānenāliṅgana-

cumbanādikriyayā dvayendriya-

samāpattiṃ dṛṣṭvā []

 

(14)

 

kāmopadānāyā ntarābhavaṃ hitvā

aśvārohaṇavad vijñānādhipatiś

cittavajro vāyuvāhana-

samārūḍhaś śīghrataram āgatya

kṣaṇalavamuhūrttam

āveśajñānasatva iva vairocana-

dvāreṇa praviśya jñānabhūmiṃ prāpya

upāyajñānena

sahādvayībhūya

niratiśayaprītyākṣiptahṛdayaḥ|

taṃtroktasarvatathāgatā-

bhibhavanasamādhi-

nyāyena prajñāsūtrokta

 

dvāsaptatināḍīsahasraṃ

saṃcodya

ubhāv api paramānandasukhena

toṣayitvā

 

ālikālikāv ekībhūya

sūkṣmadhātvāya? praviśan

prajñājñānaraśmyudayād ubhāv api

drāvayitvā śukraśoṇitābhyāṃ

sanmiśrībhūya yonimadhye

 

(15)

 

bindurūpeṇa patitaḥ|

 

imam arthaṃ dyota[ya]n āha

mūlatantre

sarvatathāgatakāyavākcittahṛdaya-

vajra [yoyoyoyoyo ] yoṣidbhageṣu

vijahāreti|

 

tataḥ krameṇa varddhate|

prathamaṃ kalalākāraṃ|

kalalāj jāyate'rbudaṃ|

arbudāj jāyate peśī

peśīto jāyate ghaṇaṃ|

ghaṇāt punar vāyunā preryamāṇāḥ

praśākhāḥ paṃcavidha-

sphoṭakākāraḥ prajāyante|

tataḥ keśaromanakhādaya

indriyāṇi rūpāṇi

vyañjanāny anupūrvaśa iti|

 

sa ca paṃcatathāgatādhiṣṭhānād

bījāvasthām

ārabhya paṃcākāropajāyate [|]

 

(16)

 

atra kalalam akṣobhyasya

arbudaṃ ratnasaṃbhavasya

peśī amitābhasya|

ghaṇo'moghasiddheḥ|

praśākhā vairocanasyā-

dhiṣṭhānam iti|

 

mahāraktasyāpi paṃcākāraṃ

darśayati|

tatra dravam akṣobhyasya

raktaṃ amitābhasya

peśī ratnasaṃbhavasya|

ghaṇam amoghasiddheḥ

sammiśraṃ

vairocanasyādhiṣṭhānam iti|

 

dvau nāḍī yonimadhye tu

vāmadakṣiṇayos tathā|

vāme śukram vijānīyād

dakṣiṇe raktam eva ca|

tayor mīlanam ekatvaṃ

dharmadhātau svasaṃgraha

iti||

 

atas tasya khalu kālāntareṇa

 

(17)

 

bījāṅkuravat|

paripākaprāptasya

garbbhaśalyasyābhyantare

mātuḥ kukṣau karmavipākajā

vāyavo vānti|

ye ga[gha]rbbhaśalyaṃ

saṃparivarttya mātuś ca kukṣau

dharmodayadvārābhimukho

'vasthāpayanti|

 

sacet punsān bhavati

mātur dakṣiṇakukṣim āśritya

pṛṣṭhābhimukhaḥ|

utkuṭukas saṃbhavati|

atha strī tato vāmaṃ kukṣim

āśritya udarābhimukhībhavati|

 

tato daśānāṃ māsānām ante

mūlasūtrokta-

samayodbhavavajrasamādhipradarśanāya

mātur ggarbbhāt

pracyuto'bhūd iti|

atas sa[rva] gandharvasatvo

 

(18)

 

māṃsacakṣuṣā dṛśyatāṅgataḥ|

 

ataś cāha mūlasūtre|

bha[va]gavān bodhicittavajras

tathāgatas trimukhākāreṇa

sarvatathāgatais

saṃdṛśyate smeti|

 

atrāha| abdhātuḥ paitṛko jñeyas

tejodhātuś ca mātṛkaḥ|

tvagmānsaś ca raktañ ca

mātṛka ity ucyate|

snāyur majjā[ ?? ] śukraṃ ca

paitṛka iti kathyate|

etan mātrāṇy uktāni

piṇḍasya saṃgrahāṇi ca|

rūpavedanāsaṃjña-

saṃskārāvijñānam eva ca|

paṃcabuddhamayaṃ viśvaṃ

skandhādyā iti kathyate|

 

ity uktaṃ bhagavatā caturdevī

paripṛcchāmahāyogatantre|

 

iyatā granthena caturyoganiṣpanno

 

(19)

 

[']ham iti maṃtriṇā dārpyam

utpādayitavyam iti||

 

[ dvitīyanyāśa(sic)deśanā paricchedaḥ||]

[tathotpattikramavyavasthā

prathamaḥ paricchedaḥ||1||]

 

idānīṃ

vyavastholitṛtīyopadeśam āha|

prathamaṃ tāvat

kāyamaṇḍalaṃ vyavasthāpyate|

 

brahmasūtraṃ samārabhya

caturasram(sic) vibhāgataḥ|

kūṭāgāram ivābhāti

yogināṃ dehalakṣaṇaṃ|

 

bhago maṇḍalam ity āha|

bodhicittaṃ ca maṇḍalaṃ|

deho maṇḍalam ity uktam

tridhā maṇḍalakalpaneti|

samājottare vacanāt|

 

(20)

 

evaṃ bhūte

svakāyamaṇḍale

skandhadhātvāyatanasvabhāvena

vinyastadevatānāṃ

kāryakāraṇabhāvam āha|

tatra rūpaskandhe

vairocanaḥ|

vedanāskandhe

ratnasaṃbhavaḥ|

saṃjñā amitābhaḥ|

saṃskāro'moghasiddhiḥ|

vijñānam akṣobhyaḥ|

ata āha mūlasūtre|

paṃcaskandhās samāsena

paṃcabuddhāḥ prakīrtitāḥ|

 

ataḥ skandhānāṃ svalakṣaṇaṃ

jñātvā

paṃcatathāgatavinyāśāt(sic)

pañcaskandhā bodhihetukā bhavanti

 

(21)

 

yathoktaṃ mūlasūtre

dveṣo mohas tathā rāgaś

cintāmaṇisamayās tathā|

kulā hy ete tu vai paṃca

kāmamokṣaprasādhakā

iti||

 

devātīnāṃ vyavasthām āha|

moharatir locanā|

pṛthivīdhātuḥ|

dveṣaratir māmakī

abdhātuḥ|

rāgaratiḥ pāṇḍaravāsinī

tejodhātuḥ|

vajraratis tārā

vāyudhātuḥ|

imam arthaṃ dyotayann

āha mūlasūtre|

pṛthivī locanā khyātā|

abdhātur māmakī smṛtā|

tejaś ca pāṇḍarā khyātā|

 

(22)

 

vāyus tārā prakīrttitā

iti|

eṣāṃ dhātūnām api

svalakṣaṇaṃ jñātvā

devatīvinyāśā(sic)d dhātavo

buddhatvadāyakā bhavanti|

 

cakṣurādyāyatana-

vinyastabodhisatvānāṃ

hetuphalam āha|

sa eva bhagavān cittavajraḥ|

kṣitigarbbhasamādhinā

cakṣurindriye

sthitvā rūpatrayaṃ

prabhāsvaratvena

nirūpya

vajracakṣurindriyaṃ pradadāti|

evaṃ vajrapāṇiḥ

śrotrendriye sthitvā

śabdatrayaṃ tathaiva nirūpya

vajraśrotrendriyaṃ

pradadāti|

ākāśagarbbho

 

(23)

 

ghrāṇendriye sthitvā

trigandhaṃ nirūpya

vajraghrāṇendriyaṃ pradadāti|

lokeśvaro jihvendriye sthitvā

trirasaṃ nirūpya

vajrajihvendriyaṃ pradadāti|

bhagavān mañjuśrīḥ

ṣaṭpravṛttivijñāne

sthitvā jñānatrayaṃ nirūpya

paracittajñānābhijñāṃ

pradadāti[|]

bhagavān

sarvanivaraṇaviṣkambhī

kāyendriye sthitvā

nīvaraṇaṃ antarddhātūn

parasparaṃ piṇḍīkṛtya

jātiṃ praveśya vajrakāyam

āpādayati|

bhagavān samantabhadras

samantatas sandhisthāne sthitvā

prabhāśvaraṃ(sic) sandhiṃ

pradadāti[ ?? ]|

bhagavām maitreyaḥ

snāyusvabhāvena sthitvā

snāyubhir baddhvā

 

(24)

 

prabhāśva(sic)raṃ praveśayati|

 

se eva bhagavān

rūpatrayākāreṇa

bāhyavad avabhāsya

cakṣurindriyasukha-

pradānād rūpavajrā|

evaṃ śabdavajrādīnām apy

avagantavyaṃ||

 

sarvayogo hi bhagavān

vajrasattvas tathāgataḥ|

tasyopabhogaṃ samastaṃ vai

traidhātukam aśeṣata iti

samvare vacanāt|

anena devatīnyāsena

svabhāvaparijñānena ea

viṣayaviśuddhim āpādayati

imam arthaṃ dyotayann

āha mūlesūtre|

vajra-āyatanāny eva

bodhisattvāgramaṇḍala

iti|

rūpaśabdādibhir mantrī

 

(25)

 

devatāṃ bhāvayet sade

ti||

avayave vinyastakrodhānāṃ

kāryakāraṇam āha|

yamāntakas savyabhuje

apasavye'parājitaḥ|

hayagrīvo mukhe bhāvyo

vajre cāmṛtakuṇḍaliḥ|

acalaṃ dakṣiṇe bāhau

vāme ca ṭakkirājakaṃ|

jānau ca dakṣiṇe cintayen

nīladaṇḍaṃ maho[j]jvalam|

vāme jānau mahābalaṃ

mūrdhni coṣṇīṣacakriṇaṃ|

pādāntadvayavinyastaṃ

sumbharājaṃ vicintayed iti||

ete daśakrodharājānaḥ

sādhakasyāvayave vinyastā

anābhogenaiva

trimukhaṣaḍbhujākāreṇa

kāyamaṇḍalād

 

(26)

 

vinirggatya daśadigvighnagaṇā[n]

tarjayanti||

ata āha mulasūtre|

krodhā dveṣālaye jātā

nityaṃ māraṇatatparāḥ|

sidhyanti māraṇārthena

sādhakāgradharmiṇa

iti||

kāyamaṇḍalavyavasthā

tṛtīyaḥ(sic) paricchedaḥ|| ||

 

kāyamaṇḍalavinyastadevatānāṃ

hetuñ ca phalam adhigato mantrī

parārthasaṃpattaye

kāyamaṇḍalād utsarggamṇḍalaṃ

nirmmiṇoty anena krameṇa|

tatrāyaṃ kramaḥ|

manasā svakulāṅganāṃ visphārya|

atha vā bāhyāṅganām ādāya

sādhanoktakrameṇa

dvayendriyasamāpattiṃ kṛtvā

bodhicittād

 

(27)

 

[ yathaikavimānāddhaṃ]

pūrvoktakrameṇa

kūṭāgāraṃ niṣpādya

vajradhṛg ityādimaṃtraṃ

uccārya

samastadevatācakraṃ sṛjed iti|

 

utsarggamaṃtravyavasthām

āha|

paṃcākārābhisambodhi-

śūcakaṃ vajraṃ

dhārayatīti vajradhṛk|

anena dveṣakleśam

viśodhya

punar āgatya mahāvajradhareṇa

sahā[ ?? ] dvayībhūya

saṃpuṭayogeṇa madhyamaṇḍale

akṣobhyarūpena vyavasthitaḥ|

evaṃ dvādaśākāra-

dharmacakrāc

caturmārān jayatīti

jinajik|

 

(28)

 

sarvāsā(sic)-

paripūrakaṃ ratnaṃ

dhārayatīti

ratnadhṛk|

 

ā samantāt

ro [la] iti saṃsāraḥ|

saṃsārāl lig gacchatīti

ārolik|

 

pravicayalakṣaṇā

prajñā

tān dhārayatīti prajñādhṛk||

 

moho vairocanas

tasmin ratir moharatiḥ|

dveṣo'kṣobhyas

tasmin ratir dveṣaratiḥ|

rāgo'mitābhas

tasmin ratiḥ| rāgaratiḥ|

vajra'moghas

tasmin ratiḥ| vajraratiḥ||

 

pṛthiv(y)ī-r-ivācalikasamādhis

sa eva garbbha

 

(29)

 

ādhyātmo yasya

sa kṣitigarbbhaḥ|

paṃcajñānasvabhāvaṃ vajraṃ

dhārayatīti vajrapāṇiḥ|

ākāśam anāvaraṇajñānam

sa eva garbbha ākāśagarbhaḥ|

samādhibalāl

lokānām īśvaro

lokeśvaraḥ|

prabhāśva(sic)rasamādher

vyutthānān manojñaśrīr

mañjuśrīḥ|

nīvaraṇaṃ kleśaṃ

māyopamasamādhibalād

viṣkambhayati stambhayatīti

sarvanivaraṇaviṣkambhī|

 

apadadvipadacatuṣpadādisatveṣu

maitryālakṣanatvena

maitreyaḥ|

samantataś śobhano bhadras

samantabhadraḥ|

 

rūpyate pratibimbyate aneneti rūpaṃ|

śabdyata iti śabdaḥ|

ghrāyata iti gandhaḥ|

 

(30)

 

rasyata iti rasaḥ|

spṛśyata iti sparśaḥ|

vajraśabdasānnidhyā

tatsamādhinā

rūpādīnām viśuddhiṃ kathayati||

 

yamo narakas

tasya sa bhagavān

mahākrodhasamādhinā

'ntaṃ karotīti yamāntakṛt|

prajñayā bandhānām

antaṃ karotīti prajñāntakṛt|

padmadṛṣṭāntena|

ca viśuddharāgāṇām antaṃ karotīti

padmāntakṛt|

vighnāś caturmārās

sa bhagavān

mahākrodhasamādhinā

teṣām antaṃ karotīti

vighnāntakṛt|

 

aṣṭalokācārān nityaṃ

pracalitahṛdayānāṃ

vajropamasamādhinā

nikṣiptiṃ karotīty acalaḥ|

ṭakkiḥ kāmaḥ|

 

(31)

 

rājyate dīpayate

viśudhayata iti

ṭakkirājaḥ|

nīlaṃ

satvānāṃ pāpaṃ

daṇḍo nigrahaḥ ta[ ? ]

karotīti nīladaṇḍaḥ|

paramārthasatyabalāt

satvānām upakleśaṃ

mardayatīti mahābalaḥ|

satvānāṃ traidhātuka [ ?? ]

niḥ(sic)krāntajñānapradānād

uṣṇīṣacakravartī|

daśadigvighagaṇān

ānīya kīlanān nisumbhanān

nisumbharājaḥ|| ||

ime devā dvātriṃśan

nirmmāṇakāyās trimukha-

ṣaḍbhujākārā

nānācihnamudrā-

 

(32)

 

gṛhītāhastāḥ|

bodhicittān

mantraika nirmmāṇād

vā anābhogenaiva

sādhakasya kāyamaṇḍalād

vinirgatya

puṇyasambhāra-

vṛddhyarthaṃ

rāgadveṣamohādi-

caritasatvānāṃ

tattatsamādhinā

kleśādyāvaraṇāni

viśodhya punar āgatya

svakasvakīyeṣv āsaneṣu niṣaṇṇā

abhūvann iti||

 

(33)

 

vajracakra-

ratnapadmakhaḍga-

ghaṇṭā yathāsaṃkhyaṃ

ṣaṭ tathāgatānāṃ

uktāni cihnāni|

ta eva praharaṇākāreṇa dhāritāḥ|

śantipuṣṭyādikarmabhedāt

varṇṇabhedena

bhinnāḥ|

sarvaratnair yuktatvād

indranīlavarṇṇaḥ|

 

imam evotsarggamaṇḍalam-

udbhāvayann āha mūlasūtre|

atha khalv akṣobhyas tathāgataḥ

sarvatathāgatakāyavākcitta-

yoṣidbhageṣu

virajaskaṃ mahāsamaya-

 

(34)

 

maṇḍalam adhiṣṭhāpayāmāsa|

 

svacchaṃ ca tatsvabhāvaṃ

nānārūpaṃ samantataḥ|

buddhameghasamākīrṇṇaṃ

sphuliṅgagahānākulaṃ|

 

svacchādimaṇḍalair yuktaṃ

sarvatāthāgataṃ puram

iti|

 

āha|

yady asmiṃs tantre

hastamudrā nāsti|

kathaṃ caturmudrāmudritaṃ

devatārūpaṃ niṣpadyate||

āha||

 

(35)

 

niravaśeṣabuddhaguṇā-

laṃkṛtādhārabhūtā

devatākārā

mahāmudrā||

yoṣit samayamudrā|

mantrākṣaram eva

dharmmamudrā|

viśvarūpeṇa

sakalajagadarthakriyā-

niṣpādanaṃ karmmamudrā|

 

āha

tatvasaṃgrahādy

ubhayatantra-

prasiddha ekamukhaṃ|

kim artham atra

trimukhākāreṇa saṃdṛśyata iti|

āha

 

(36)

 

bhagavān eva kāraṇam āha|

sandhyāvyākaraṇa-

vyākhyātantre|

 

mahātatvam idaṃ tat

sa bāhyādhyātmikaṃ bhavet|

tatvobhayasaṃkalpam

advayaṃ samudāhṛtaṃ|

 

kaniṣṭhānāmikāmadhya-

tarjjanyaṅguṣṭhakas tathā|

rūpādisamasaṃkhyena

vāmahastena kīrttitāḥ|

 

eteṣāṃ niḥsvabhāvayogāt

prajñāpravicayalakṣaṇā|

dharmakāyaḥ samākhyātas

tathatādvayasaṃjñakaḥ||

 

(37)

 

akṣobhyaratnāmitābhā-

moghavairocanās

tathāgatāḥ|

ete dakṣiṇahastena

kaniṣṭhādiṣu vyavasthitāḥ|

 

ubhayor ekaḥ saṃghas

tad idaṃ śaraṇatrikaṃ|

buddho dharmmas tathā saṃgha

 

eko'pi kalpanā trayaṃ|

 

nibaddhānyonya

vajrasatvaṃ

prajñopāyapadottamaṃ|

añjalir baddhamātre tu

 

(38)

 

sarvabuddhān samāvahet

 

triśaraṇas tritatvan tu

trikāyas trivimokṣakaḥ|

trimukhas tryakṣaraś caivam

tridevaḥ syāt tridhātukaḥ|

 

tryadhvas trisamayaḥ śreṣṭhas

tritayaḥ syāttrimaṇḍalaḥ

triyogaḥ trimārggaś ca

yāvantaḥ kalpacoditāḥ|

 

adhyeṣananamaskāra-

lokeṣu prārthanakriyā|

sambuddhatoṣaṇaṃ tat syāt

tvadīyāñjalitaḥ sthitaḥ|

 

(39)

 

ye satvās te ca buddhāḥ syus

tathatādvayadharmmataḥ|

asthānasthitiyogena

buddhāḥsarvve vyavasthitā

iti

 

āha

asmin śrīguhyasamāje|

māṇḍaleya -

devatāvinyāso

nānācāryābhimato

lokepravarttate|

tat kathaṃ sādhakānām

niḥsandeham bhavati|

 

(40)

 

āha

sādhu sādhu mahāsatva

yuktyāgamābhyāṃ te

pratipādayāmi|

yathā kāyamaṇḍale

skandhādisvabhāvena

devatāvinyāso nāma ca|

tadvad

utsarggamaṇḍale cāpi

devatāvinyāsena bhavitavyaṃ|

 

tathāpi mūlasūtre

paripūrṇṇadevatāvinyāso nāsti|

kin tu nācāryakaṃ

pravarttanaṃ mābhūd iti|

 

maṇḍalavinyāsaś caikatra

paripūrṇṇo bhagavatā na

 

(41)

 

pradarśitaḥ|

vyākhyātantre|

śrīvajramālāyāṃ

caikatra pradarśitaḥ|

tad avatāryate|| ||

 

śṛṇu tvaṃ [vai] mahāsattva

nānyacittena saṃsmara|

vajrācāryasya kāye'smin

kramaṃ kāyajinasthitaḥ|

 

prathamaṃ kāyavajreṇa

rūpaskandhena saṃsthitaḥ|

anurāgaṇavajreṇa

vedanāskandhena saṃsthitaḥ|

 

vāgvajreṇa bhagavān

saṃjñāskandhena saṃsthitaḥ|

 

(42)

 

sarvapūjana vajreṇa

saṃskāraskandhena

saṃsthitaḥ|

 

cittavajreṇa bhagavān

vijñānaskandha sthito[']py asau||

māṃsādi pṛthivīdhātur

bhagavatī locanā sthitā||

 

śoṇitādijaladhātur

bhagavatī māmakī sthitā|

uṣṇāditejodhātur

bhagavatī pāṇḍaravāsinī sthitā|

 

preraṇādi maruddhātus

tārā bhagavatī sthitā|

netradvayendriyaṃ tasya

kṣitigarbhas tathāgataḥ|

 

(43)

 

śrotradvayendriyaṃ tasya

vajrapāṇis tathāgataḥ|

ghrāṇasthitam indriyaṃ tasya

gaganagañjas tathāgataḥ|

 

jihvāsthitam indriyaṃ tasya

lokeśvaras tathāgataḥ|

manasi sthitam indriyaṃ tasya

mañjughoṣas tathāgataḥ|

 

caturddhātumayaṃ piṇḍaṃ

śarīraṃ tu saṃjñitaṃ|

sarvanivaraṇaviṣkambhī

tathāgatas tatra tiṣṭhati|

 

sarvasandhi śarīrasya

samantabhadras tathāgataḥ|

 

(44)

 

sarvasnāyuḥ śarīrasya

maitreyas tathāgataḥ||

 

dakṣiṇe bhujamūle tu

yamāntakas tathāgataḥ|

vāmabhujamūle tu

aparājitas tathāgataḥ|

 

mukhapadme samtiṣṭhet tu

hayagrīvas tathāgataḥ|

guhyapradeśena tiṣṭhet

amṛtakuṇḍalis tathāgataḥ|

 

dakṣiṇe bāhau tiṣṭhet tv

acalo'sau tathāgataḥ|

 

(45)

 

vāmabāhau tu tiṣṭhet tu

ṭakkirājas tathāgataḥ|

 

dakṣiṇajānau tiṣṭhet tu

nīladaṇḍas tathāgataḥ|

vāmajānau tiṣṭhet tu

mahābalas tathāgataḥ|

 

svaśīrṣamūrddhni tiṣṭhet tu

cakravarttī tathāgataḥ|

adhaḥ pāde ca tiṣṭhet tu

sumbharājas tathāgataḥ|

 

samaste caiva kāye'smin

sarva tathāgatāḥ sthitāḥ|

kāyamaṇḍalam ity uktaṃ

vajrācāryasya kāyikaṃ|

 

(46)

 

ete sakalasambuddhāḥ

samāstā buddhakāyikāḥ|

praveśayanti nirvvāṇāṃ

vajrī saṃskṛtadeśinaṃ|

 

śīghraṃ nirvvāsi bhagavan

paripaktaṃ kuśalaṃ bhava

tasmād vajraguroḥ kāye

jināḥ sarvve adhiṣṭhitāḥ

 

paścātkāle mahāsatva

śṛṇu he'moghadarśaka|

ādikarmmikasatvaiś ca

guruḥ sevyaḥ prayatnataḥ|

 

tathāmoghadarśinā

sahabodhisatvā mahāyaśās

 

(47)

 

tuṣṭāḥ pramuditā hṛṣṭāḥ

praṇamyāśrūni patitā

iti||

 

āha

sarvabuddhabodhisattvān

sarvakleśaprahīṇān

daśabalavaiśāradyādi

buddhaguṇaprāptān

asmin prākṛtadehe

vinyased iti viruddhākhyāyikā

āha|

yathā patadgrahāvasthāyā[]

śleṣmā sphāryate|

bhajanāvasthāyā[] loko

bhumkte|

pratimāvasthāyāṃ

pūjā kriyate|

tathā

prākṛtadeho rāga-

dveṣamohādayaś ca

 

(48)

 

pūrvāvasthāyāṃ

saṃsārahetukāḥ

paścāt svabhāvaparijñāne

pariśuddhās

sarvajñajñāsiddhaye

hetukā bhavantīti na doṣaḥ|

tathācoktaṃ|

svaśucipratimām imāṃ gṛhītvā

[ji]naratnapratimāṃ karoty

anarghā|

rasajātamatīva vedhanīyaṃ|

sudṛḍhaṃ gṛhṇata bodhicitta [ssa]saṃjñam

 

iti| tathā cāha|

ratnakūṭasūtre|

tad yathā kāśyāpa

sa[]karākīrṇṇāyāṃ pṛthivyāṃ

sarvabījāni virohanti|

evam eva kāśyapa kleśasaṃkāra-

kīrṇṇe lokasanniveśe

bodhisatvasya

buddhadharmā

virohantīti|

sandhyāvyākaraṇamahāyogatantre[']py āha|

 

(49)

 

śū(sic)kṣmayogārthatatvajñaṃ []

vajrapāṇiṃ yaśasvinaṃ|

jagadadvayayogena

so'vadat sandhāya śū(sic)kṣmakam|| ||

paṃcākāram imāṃ bodhir

nagāmijanahetukāṃ|

dharmasaṅgītikāye'smin

bhāṣante ca yathāyathāṃ||

skandhā ete hi buddhāḥ syur

bodhyartha pratyayodbhavāḥ|

te pi tathāgatāḥ khyātās

tathatādvayayogataḥ||

 

utsarggamaṇḍala-

vyavasthā

caturthaḥ paricchedaḥ|| ||

 

idānīṃ

paramārthamaṇḍalavyavasthā

pradarśanāyoddeśapadaṃ

 

(50)

 

mūlasūtrād avatāryate|

samayāt kṣared retaṃ vidhinā

pibet phalakāṃkṣayā|

mārayet tāthāgatavyūhaṃ

sutarāṃ siddhim āpnuyād

iti|| uddeśaḥ|| saptamapaṭale

 

tv asya nirdeśo vyākhyātaṃtre

sandhyāvyākaraṇani[r]diṣṭaḥ|

rūpādyādhyātmikān dharmān

paśyato[ ? ] vipaśyanā|

akṣobhyādi yathāsaṃkhayaṃ

kalpayan sa (sic)matho bhavet|

anayor niḥsvabhāvatvaṃ

tathatāśāntasaṃjñakaṃ|

tathatāmaṇḍale yogī

sarvabuddhān praveśayed iti|

tasyāpi pratinirdeśaḥ|

vajramālāmahāyogataṃtre

vivṛtas

tad avatāryate|

rūpaskandhagatādarśo

 

(51)

 

bhūdhātur nayanendriyaṃ|

rūpaṃ ca paṃcamaṃ yāti

krodhamaitreyasaṃyutaṃ|

vedanāskandhāḥ samatā

abdhātuḥ śravaṇendriyaṃ|

śabdaś ca paṃcamaṃ yāti

krodhadvayasamanvitaṃ|

saṃjñā ca pratyavekṣaṇyaṃ

hutabhug nāsikendriyaṃ|

gandhaś ca paṃcamaṃ yāti

krodhadvayasamanvitaṃ|

saṃskārāḥ kṛtyānuṣṭhānaṃ

māruto rasanendriyaṃ[|]

[rasa]ś ca pañcamaṃ yāti

krodhadvayasamanvitaṃ||

ūrdhvādhaḥ

krodhasaṃyuktaṃ

prakṛtyābhāsam eva ca|

vijñānaskandham āyāti

vijñānaṃ ca prabhāśva(sic)raṃ||

[ca] nirvāṇaṃ sarvaśūnyaṃ ca

dharmakāyo nigadyate|

 

(52)

 

dṛḍhīkaraṇahetoś ca

maṃtram etad udāharet|

oṃ śūnyatā[jñāna]vajra

svabhāvātmako'ham

iti||0||

vyavastholitṛtīyopadeśam

āha

rūpaskandhe prabhāśva(sic)raṃ

praviṣṭe sati lakṣaṇaṃ

lakṣayed budhaḥ|

sarvāṅgarūpāṇi

sthāmāni mlānāni mṛdūni mātrāṇi

śithilāni bhavanti|

ādarśajñāne gate

timiratvaṃ|

bhūdhātau gate

sarvaśarīrakṛśatvaṃ|

nayanendriye gate

cakṣur vikāro bhavati|

saṃkṣubhati ca|

rūpaviṣaye gate svakāyavivarṇṇa

 

(53)

 

āyāmalīnatvaṃ bhavati|

evam [an]ādisaṃsāre

apadadvipadacatuṣpadādi-

 

satvānāṃ vairocanakulīnāḥ

kāyamaṇḍale sthitvā

paramārthamaṇḍalaṃ

kṣaṇamandakrameṇa praveśanti[|]

ye hy avayavasthitās teṣām

atra vyavasthā nāsti

tathāpy anukrameṇa

paramārthasatye

praviśanti|

evaṃ dvitīyaratnakuladevatānāṃ

paramārthasatye

praveśakāle [la]kṣaṇaṃ

lakṣayed budhaḥ|

vedanāskandhe līne

vātapittaśleṣmasannipātādi

 

kāyikavedanā

nānubhūyate|

samatājñāne līne

 

(54)

 

triprakāraṃ mānasikavedanāṃ

na smārati|

abdhātau līne svakāye

lālāsvedamūtraraktaśukrādīni

śuṣyanti||

śravaṇendriye līne

sabāhyābhyantaraśabdo

na śrūyate|

śabdaviṣaye līne

svakāye śabdaṃ na śṛṇoti|

dvitīyaratnakuladevatā-

nupraveśaḥ||

tṛtīye padmakuladevatānāṃ

tathatāyāṃ praveśakāle

kṣaṇaṃ lakṣayed budhaḥ|

saṃ[ ? ] jñāskandhe līne

dvipadādisatvānāṃ saṃjñā

na samarati|

pratyavekṣaṇājñāne līne

mātṛputra-

bāndhavādīnāṃ

sarvasaṃjñāṃ jagati na smarati|

tejodhātau līne

 

(55)

 

sarvvāharo na pacyate|

ghrāṇendriye līne

mandāśvasa

ūrdhvagatiś ca bhavati[|]

gandha[viṣaye] līne

[visaviṣaya]svakāye

gandhavisa(sic)yo na ghrāyate||

tritīyapadmakuladevatā-

nupraveśaḥ||

caturthakarmakuladevatānāṃ

bhūtakoṭyāṃ praveśam āha

lakṣaṇaṃ lakṣayed budhaḥ|

tatra saṃskāraskandhe līne

sarvakāyakaraṇīyaṃ

na pravarttate|

kṛtyānuṣṭhāne līne

bāhyalaukikasthitikriyāvyāpāran

na smarati|

vāyudhātau līne

prāṇādidaśavāyavaḥ

svasthānād vicchidyante|

jihvendriye līne

 

(56)

 

jihvā sthūlā hrasvā

nīlamūlā ca bhavati|

rasaviṣaye līne

ṣaḍraso  nānubhūyate|

caturthakarmakuladevatā

nupraveśaḥ||

 

śeṣaṃ prakṛtyābhāsaṃ

mañjuśrījñānaṃ

dvitīyakrameṇa

jñāyate|

 

sa ca prāṇāyāmena sahaṃ

vajrajāpakrameṇa sthitvā

piṇḍagrahānuprabheda

[nītva]krameṇā-

nāhataṃ sākṣāt kṛtvā|

tato dhāraṇāyām

upasaṃhāraṃ karoti|

tadā

oṃ śūnyatājñānavajra

svabhāvātmako'ham iti

 

(57)

 

mantrārthaḥ sākṣātkṛto bhavati

āha

asya mantrasyārthaṃ nirdiśatu

bhagavān va [va]jraguruś śāstā|

vajragurur āha|

bhagavataiva

vivṛtaṃ vyākhyātantre

tan nirdiśyate|

atha tathāgatās sarve

śū(sic)kṣmayoge vyavasthitāḥ|

o[]m ity[ādy]

ekasaṃyuktaṃ

dvitīyaṃ śūnyateti ca|

tṛtīyaṃ jñānam ity eva

caturtham vajrasaṃjñakaṃ|

svabhāvātmaka pañcamākhyaṃ

ṣaṣṭho [']ham iti procyate|

evaṃ tathāgataṣaṭkaṃ

kathitaṃ uttame jane|

oṃ śūnyateti yugmādi

jñāna[] vajraṃ dvitīyakaṃ|

tatsvabhāvātmako'haṃ syāt

tritatvaṃ cātra kalpitaṃ|

 

(58)

 

tritatvam ekaṃ bhavet samyak

vyaktāvyaktasaṃjñakaṃ|

api ca vajradhṛk kaścit

triśaṃ(sic)ketānvito naraḥ|

āvāhanaṃ visarjanaṃ syāt

tathā sthāpanam eva ca|

āvāhanaṃ praveśena

tvaritena visarjanaṃ|

bāṣpeṇa sthāpanaṃ tat syād

viśvastāt siddhir uttamā||

tattatpuruṣā [pa] yogena

mahāmudraikabhāvanā|

tvaritāditraye yukte

mudrāsādhanam vidhīyate||

tvarite vibandhe bāṣpe

kathitā mantrayojanā|

karṇṇamūle tu śiṣyāya

ācāryeṇa prayatnataḥ||0||

iti

śrīguhyasamāja

mahāyogataṃtre

paramārthamaṇḍala-

vyavasthā

 

(59)

 

paricchedaḥ paṃcamavyavastholis

samāptā||0||

 

kṛtir ācārya nāgabuddhipādānām

iti||0||

 







































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































(60)